शुक्रवार, 15 जून 2012

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं

 
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं !
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं !!
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं !
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं !!
वेणुर्मधुरम रेणुर्मधुरम पानिर्मधुरम पादो मधुरो !
... नित्यम मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं !!
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं !
रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं !!
करणं मधुरं तरणं मधुरं हरनाम मधुरं सुप्तं मधुरं !
वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं !!
गुंजा मधुरं माला मधुरा यमुना मधुरा वीची मधुरा !
सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं !!
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं !
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपते रखिलं मधुरं !!
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा !
दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें